Original

इषुभिस्तोमरैः शूलैर्वज्रकल्पैः सकर्षणैः ।सरावणानर्दयन्तः समन्तात्समभिद्रुताः ॥ ३३ ॥

Segmented

इषुभिः तोमरैः शूलैः वज्र-कल्पैः स कर्षणैः स रावणान् अर्दयन्तः समन्तात् समभिद्रुताः

Analysis

Word Lemma Parse
इषुभिः इषु pos=n,g=m,c=3,n=p
तोमरैः तोमर pos=n,g=m,c=3,n=p
शूलैः शूल pos=n,g=m,c=3,n=p
वज्र वज्र pos=n,comp=y
कल्पैः कल्प pos=a,g=m,c=3,n=p
pos=i
कर्षणैः कर्षण pos=n,g=m,c=3,n=p
pos=i
रावणान् रावण pos=n,g=m,c=2,n=p
अर्दयन्तः अर्दय् pos=va,g=m,c=1,n=p,f=part
समन्तात् समन्तात् pos=i
समभिद्रुताः समभिद्रु pos=va,g=m,c=1,n=p,f=part