Original

ततस्ते रावणामात्यैरमात्याः पार्थिवस्य तु ।सूदिताश्चापि ते युद्धे भक्षिताश्च बुभुक्षितैः ॥ ३१ ॥

Segmented

ततस् ते रावण-अमात्यैः अमात्याः पार्थिवस्य तु सूदिताः च अपि ते युद्धे भक्षिताः च बुभुक्षितैः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
रावण रावण pos=n,comp=y
अमात्यैः अमात्य pos=n,g=m,c=3,n=p
अमात्याः अमात्य pos=n,g=m,c=1,n=p
पार्थिवस्य पार्थिव pos=n,g=m,c=6,n=s
तु तु pos=i
सूदिताः सूदय् pos=va,g=m,c=1,n=p,f=part
pos=i
अपि अपि pos=i
ते तद् pos=n,g=m,c=1,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
भक्षिताः भक्षय् pos=va,g=m,c=1,n=p,f=part
pos=i
बुभुक्षितैः बुभुक्ष् pos=va,g=m,c=3,n=p,f=part