Original

यदि वापि त्वरा तुभ्यं युद्धतृष्णासमावृता ।निहत्यास्मांस्ततो युद्धमर्जुनेनोपयास्यसि ॥ ३० ॥

Segmented

यदि वा अपि त्वरा तुभ्यम् युद्ध-तृष्णा-समावृता निहत्य अस्मान् ततस् युद्धम् अर्जुनेन उपयास्यसि

Analysis

Word Lemma Parse
यदि यदि pos=i
वा वा pos=i
अपि अपि pos=i
त्वरा त्वरा pos=n,g=f,c=1,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
युद्ध युद्ध pos=n,comp=y
तृष्णा तृष्णा pos=n,comp=y
समावृता समावृ pos=va,g=f,c=1,n=s,f=part
निहत्य निहन् pos=vi
अस्मान् मद् pos=n,g=m,c=2,n=p
ततस् ततस् pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
उपयास्यसि उपया pos=v,p=2,n=s,l=lrt