Original

तासां मध्यगतो राज रराज स ततोऽर्जुनः ।करेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः ॥ ३ ॥

Segmented

करेणूनाम् सहस्रस्य मध्य-स्थः इव कुञ्जरः

Analysis

Word Lemma Parse
करेणूनाम् करेणु pos=n,g=f,c=6,n=p
सहस्रस्य सहस्र pos=n,g=n,c=6,n=s
मध्य मध्य pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
इव इव pos=i
कुञ्जरः कुञ्जर pos=n,g=m,c=1,n=s