Original

क्षमस्वाद्य दशग्रीव उष्यतां रजनी त्वया ।युद्धश्रद्धा तु यद्यस्ति श्वस्तात समरेऽर्जुनम् ॥ २९ ॥

Segmented

क्षमस्व अद्य दशग्रीव उष्यताम् रजनी त्वया युद्ध-श्रद्धा तु यदि अस्ति श्वस् तात समरे ऽर्जुनम्

Analysis

Word Lemma Parse
क्षमस्व क्षम् pos=v,p=2,n=s,l=lot
अद्य अद्य pos=i
दशग्रीव दशग्रीव pos=n,g=m,c=8,n=s
उष्यताम् वस् pos=v,p=3,n=s,l=lot
रजनी रजनी pos=n,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
युद्ध युद्ध pos=n,comp=y
श्रद्धा श्रद्धा pos=n,g=f,c=1,n=s
तु तु pos=i
यदि यदि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
श्वस् श्वस् pos=i
तात तात pos=n,g=m,c=8,n=s
समरे समर pos=n,g=n,c=7,n=s
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s