Original

युद्धस्य कालो विज्ञातः साधु भोः साधु रावण ।यः क्षीबं स्त्रीवृतं चैव योद्धुमिच्छसि नो नृपम् ।वाशितामध्यगं मत्तं शार्दूल इव कुञ्जरम् ॥ २८ ॥

Segmented

युद्धस्य कालो विज्ञातः साधु भोः साधु रावण यः क्षीबम् स्त्री-वृतम् च एव योद्धुम् इच्छसि नो नृपम् वाशिता-मध्य-गम् मत्तम् शार्दूल इव कुञ्जरम्

Analysis

Word Lemma Parse
युद्धस्य युद्ध pos=n,g=n,c=6,n=s
कालो काल pos=n,g=m,c=1,n=s
विज्ञातः विज्ञा pos=va,g=m,c=1,n=s,f=part
साधु साधु pos=a,g=n,c=1,n=s
भोः भोः pos=i
साधु साधु pos=a,g=n,c=1,n=s
रावण रावण pos=n,g=m,c=8,n=s
यः यद् pos=n,g=m,c=1,n=s
क्षीबम् क्षीब pos=a,g=m,c=2,n=s
स्त्री स्त्री pos=n,comp=y
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
pos=i
एव एव pos=i
योद्धुम् युध् pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat
नो मद् pos=n,g=,c=6,n=p
नृपम् नृप pos=n,g=m,c=2,n=s
वाशिता वाशिता pos=n,comp=y
मध्य मध्य pos=n,comp=y
गम् pos=a,g=m,c=2,n=s
मत्तम् मद् pos=va,g=m,c=2,n=s,f=part
शार्दूल शार्दूल pos=n,g=m,c=1,n=s
इव इव pos=i
कुञ्जरम् कुञ्जर pos=n,g=m,c=2,n=s