Original

रावणस्य वचः श्रुत्वा मन्त्रिणोऽथार्जुनस्य ते ।उत्तस्थुः सायुधास्तं च रावणं वाक्यमब्रुवन् ॥ २७ ॥

Segmented

रावणस्य वचः श्रुत्वा मन्त्रिणो अथ अर्जुनस्य ते उत्तस्थुः स आयुधाः तम् च रावणम् वाक्यम् अब्रुवन्

Analysis

Word Lemma Parse
रावणस्य रावण pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
मन्त्रिणो मन्त्रिन् pos=n,g=m,c=1,n=p
अथ अथ pos=i
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
उत्तस्थुः उत्था pos=v,p=3,n=p,l=lit
pos=i
आयुधाः आयुध pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
pos=i
रावणम् रावण pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan