Original

अमात्याः क्षिप्रमाख्यात हैहयस्य नृपस्य वै ।युद्धार्थं समनुप्राप्तो रावणो नाम नामतः ॥ २६ ॥

Segmented

अमात्याः क्षिप्रम् आख्यात हैहयस्य नृपस्य वै युद्ध-अर्थम् समनुप्राप्तो रावणो नाम नामतः

Analysis

Word Lemma Parse
अमात्याः अमात्य pos=n,g=m,c=8,n=p
क्षिप्रम् क्षिप्रम् pos=i
आख्यात आख्या pos=v,p=2,n=p,l=lot
हैहयस्य हैहय pos=n,g=m,c=6,n=s
नृपस्य नृप pos=n,g=m,c=6,n=s
वै वै pos=i
युद्ध युद्ध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
समनुप्राप्तो समनुप्राप् pos=va,g=m,c=1,n=s,f=part
रावणो रावण pos=n,g=m,c=1,n=s
नाम नाम pos=i
नामतः नामन् pos=n,g=n,c=5,n=s