Original

स रोषाद्रक्तनयनो राक्षसेन्द्रो बलोद्धतः ।इत्येवमर्जुनामात्यानाह गम्भीरया गिरा ॥ २५ ॥

Segmented

स रोषाद् रक्त-नयनः राक्षस-इन्द्रः बल-उद्धतः इति एवम् अर्जुन-अमात्यान् आह गम्भीरया गिरा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रोषाद् रोष pos=n,g=m,c=5,n=s
रक्त रक्त pos=a,comp=y
नयनः नयन pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
बल बल pos=n,comp=y
उद्धतः उद्धन् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
एवम् एवम् pos=i
अर्जुन अर्जुन pos=n,comp=y
अमात्यान् अमात्य pos=n,g=m,c=2,n=p
आह अह् pos=v,p=3,n=s,l=lit
गम्भीरया गम्भीर pos=a,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s