Original

स तत्र स्त्रीपरिवृतं वाशिताभिरिव द्विपम् ।नरेन्द्रं पश्यते राजा राक्षसानां तदार्जुनम् ॥ २४ ॥

Segmented

स तत्र स्त्री-परिवृतम् वाशिताभिः इव द्विपम् नरेन्द्रम् पश्यते राजा राक्षसानाम् तदा अर्जुनम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
स्त्री स्त्री pos=n,comp=y
परिवृतम् परिवृ pos=va,g=m,c=2,n=s,f=part
वाशिताभिः वाश् pos=va,g=f,c=3,n=p,f=part
इव इव pos=i
द्विपम् द्विप pos=n,g=m,c=2,n=s
नरेन्द्रम् नरेन्द्र pos=n,g=m,c=2,n=s
पश्यते पश् pos=v,p=3,n=s,l=lat
राजा राजन् pos=n,g=m,c=1,n=s
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
तदा तदा pos=i
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s