Original

नातिदीर्घेण कालेन स ततो राक्षसो बली ।तं नर्मदा ह्रदं भीममाजगामाञ्जनप्रभः ॥ २३ ॥

Segmented

न अति दीर्घेण कालेन स ततो राक्षसो बली तम् नर्मदा-ह्रदम् भीमम् आजगाम अञ्जन-प्रभः

Analysis

Word Lemma Parse
pos=i
अति अति pos=i
दीर्घेण दीर्घ pos=a,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
ततो ततस् pos=i
राक्षसो राक्षस pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
नर्मदा नर्मदा pos=n,comp=y
ह्रदम् ह्रद pos=n,g=m,c=2,n=s
भीमम् भीम pos=a,g=m,c=2,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
अञ्जन अञ्जन pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s