Original

महोदरमहापार्श्वधूम्राक्षशुकसारणैः ।संवृतो राक्षसेन्द्रस्तु तत्रागाद्यत्र सोऽर्जुनः ॥ २२ ॥

Segmented

महोदर-महापार्श्व-धूम्राक्ष-शुक-सारणैः संवृतो राक्षस-इन्द्रः तु तत्र अगात् यत्र सो ऽर्जुनः

Analysis

Word Lemma Parse
महोदर महोदर pos=n,comp=y
महापार्श्व महापार्श्व pos=n,comp=y
धूम्राक्ष धूम्राक्ष pos=n,comp=y
शुक शुक pos=n,comp=y
सारणैः सारण pos=n,g=m,c=3,n=p
संवृतो संवृ pos=va,g=m,c=1,n=s,f=part
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
तु तु pos=i
तत्र तत्र pos=i
अगात् गा pos=v,p=3,n=s,l=lun
यत्र यत्र pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s