Original

अर्जुनाभिमुखे तस्मिन्प्रस्थिते राक्षसेश्वरे ।सकृदेव कृतो रावः सरक्तः प्रेषितो घनैः ॥ २१ ॥

Segmented

अर्जुन-अभिमुखे तस्मिन् प्रस्थिते राक्षसेश्वरे सकृद् एव कृतो रावः स रक्तः प्रेषितो घनैः

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,comp=y
अभिमुखे अभिमुख pos=a,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
प्रस्थिते प्रस्था pos=va,g=m,c=7,n=s,f=part
राक्षसेश्वरे राक्षसेश्वर pos=n,g=m,c=7,n=s
सकृद् सकृत् pos=i
एव एव pos=i
कृतो कृ pos=va,g=m,c=1,n=s,f=part
रावः राव pos=n,g=m,c=1,n=s
pos=i
रक्तः रक्त pos=n,g=m,c=1,n=s
प्रेषितो प्रेषय् pos=va,g=m,c=1,n=s,f=part
घनैः घन pos=n,g=m,c=3,n=p