Original

इत्येवं भाषमाणौ तौ निशम्य शुकसारणौ ।रावणोऽर्जुन इत्युक्त्वा उत्तस्थौ युद्धलालसः ॥ २० ॥

Segmented

इति एवम् भाषमाणौ तौ निशम्य शुक-सारणौ रावणो ऽर्जुन इति उक्त्वा उत्तस्थौ युद्ध-लालसः

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
भाषमाणौ भाष् pos=va,g=m,c=2,n=d,f=part
तौ तद् pos=n,g=m,c=2,n=d
निशम्य निशामय् pos=vi
शुक शुक pos=n,comp=y
सारणौ सारण pos=n,g=m,c=2,n=d
रावणो रावण pos=n,g=m,c=1,n=s
ऽर्जुन अर्जुन pos=n,g=m,c=1,n=s
इति इति pos=i
उक्त्वा वच् pos=vi
उत्तस्थौ उत्था pos=v,p=3,n=s,l=lit
युद्ध युद्ध pos=n,comp=y
लालसः लालस pos=a,g=m,c=1,n=s