Original

तेन बाहुसहस्रेण संनिरुद्धजला नदी ।सागरोद्गारसंकाशानुद्गारान्सृजते मुहुः ॥ १९ ॥

Segmented

तेन बाहु-सहस्रेण संनिरुद्ध-जला नदी सागर-उद्गार-संकाशान् उद्गारान् सृजते मुहुः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=n,c=3,n=s
बाहु बाहु pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
संनिरुद्ध संनिरुध् pos=va,comp=y,f=part
जला जल pos=n,g=f,c=1,n=s
नदी नदी pos=n,g=f,c=1,n=s
सागर सागर pos=n,comp=y
उद्गार उद्गार pos=n,comp=y
संकाशान् संकाश pos=n,g=m,c=2,n=p
उद्गारान् उद्गार pos=n,g=m,c=2,n=p
सृजते सृज् pos=v,p=3,n=s,l=lat
मुहुः मुहुर् pos=i