Original

बृहत्सालप्रतीकाशः कोऽप्यसौ राक्षसेश्वर ।नर्मदां रोधवद्रुद्ध्वा क्रीडापयति योषितः ॥ १८ ॥

Segmented

बृहत्-साल-प्रतीकाशः को अपि असौ राक्षसेश्वर नर्मदाम् रोध-वत् रुद्ध्वा क्रीडापयति योषितः

Analysis

Word Lemma Parse
बृहत् बृहत् pos=a,comp=y
साल साल pos=n,comp=y
प्रतीकाशः प्रतीकाश pos=n,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
अपि अपि pos=i
असौ अदस् pos=n,g=m,c=1,n=s
राक्षसेश्वर राक्षसेश्वर pos=n,g=m,c=8,n=s
नर्मदाम् नर्मदा pos=n,g=f,c=2,n=s
रोध रोध pos=n,comp=y
वत् वत् pos=i
रुद्ध्वा रुध् pos=vi
क्रीडापयति क्रीडापय् pos=v,p=3,n=s,l=lat
योषितः योषित् pos=n,g=f,c=2,n=p