Original

तमद्भुततमं दृष्ट्वा राक्षसौ शुकसारणौ ।संनिवृत्तावुपागम्य रावणं तमथोचतुः ॥ १७ ॥

Segmented

तम् अद्भुततमम् दृष्ट्वा राक्षसौ शुक-सारणौ संनिवृत्तौ उपागत्य रावणम् तम् अथ ऊचतुः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अद्भुततमम् अद्भुततम pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
राक्षसौ राक्षस pos=n,g=m,c=1,n=d
शुक शुक pos=n,comp=y
सारणौ सारण pos=n,g=m,c=1,n=d
संनिवृत्तौ संनिवृत् pos=va,g=m,c=1,n=d,f=part
उपागत्य उपागम् pos=vi
रावणम् रावण pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अथ अथ pos=i
ऊचतुः वच् pos=v,p=3,n=d,l=lit