Original

बालानां वरनारीणां सहस्रेणाभिसंवृतम् ।समदानां करेणूनां सहस्रेणेव कुञ्जरम् ॥ १६ ॥

Segmented

बालानाम् वर-नारीणाम् सहस्रेण अभिसंवृतम् स मदानाम् करेणूनाम् सहस्रेण इव कुञ्जरम्

Analysis

Word Lemma Parse
बालानाम् बाला pos=n,g=f,c=6,n=p
वर वर pos=a,comp=y
नारीणाम् नारी pos=n,g=f,c=6,n=p
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
अभिसंवृतम् अभिसंवृ pos=va,g=m,c=2,n=s,f=part
pos=i
मदानाम् मद pos=n,g=f,c=6,n=p
करेणूनाम् करेणु pos=n,g=f,c=6,n=p
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
इव इव pos=i
कुञ्जरम् कुञ्जर pos=n,g=m,c=2,n=s