Original

नदीं बाहुसहस्रेण रुन्धन्तमरिमर्दनम् ।गिरिं पादसहस्रेण रुन्धन्तमिव मेदिनीम् ॥ १५ ॥

Segmented

नदीम् बाहु-सहस्रेण रुन्धन्तम् अरि-मर्दनम् गिरिम् पाद-सहस्रेण रुन्धन्तम् इव मेदिनीम्

Analysis

Word Lemma Parse
नदीम् नदी pos=n,g=f,c=2,n=s
बाहु बाहु pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
रुन्धन्तम् रुध् pos=va,g=m,c=2,n=s,f=part
अरि अरि pos=n,comp=y
मर्दनम् मर्दन pos=a,g=m,c=2,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
पाद पाद pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
रुन्धन्तम् रुध् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s