Original

अर्धयोजनमात्रं तु गत्वा तौ तु निशाचरौ ।पश्येतां पुरुषं तोये क्रीडन्तं सहयोषितम् ॥ १३ ॥

Segmented

अर्ध-योजन-मात्रम् तु गत्वा तौ तु निशाचरौ पश्येताम् पुरुषम् तोये क्रीडन्तम् सहयोषितम्

Analysis

Word Lemma Parse
अर्ध अर्ध pos=a,comp=y
योजन योजन pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
तु तु pos=i
गत्वा गम् pos=vi
तौ तद् pos=n,g=m,c=1,n=d
तु तु pos=i
निशाचरौ निशाचर pos=n,g=m,c=1,n=d
पश्येताम् पश् pos=v,p=3,n=d,l=vidhilin
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
तोये तोय pos=n,g=n,c=7,n=s
क्रीडन्तम् क्रीड् pos=va,g=m,c=2,n=s,f=part
सहयोषितम् सहयोषित् pos=a,g=m,c=2,n=s