Original

ततोऽनुद्भ्रान्तशकुनां स्वाभाव्ये परमे स्थिताम् ।निर्विकाराङ्गनाभासां पश्यते रावणो नदीम् ॥ १० ॥

Segmented

ततो अनुद्भ्रान्त-शकुनाम् स्वाभाव्ये परमे स्थिताम् निर्विकार-अङ्गना-आभासाम् पश्यते रावणो नदीम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
अनुद्भ्रान्त अनुद्भ्रान्त pos=a,comp=y
शकुनाम् शकुन pos=n,g=f,c=2,n=s
स्वाभाव्ये स्वाभाव्य pos=n,g=n,c=7,n=s
परमे परम pos=a,g=n,c=7,n=s
स्थिताम् स्था pos=va,g=f,c=2,n=s,f=part
निर्विकार निर्विकार pos=a,comp=y
अङ्गना अङ्गना pos=n,comp=y
आभासाम् आभास pos=n,g=f,c=2,n=s
पश्यते पश् pos=v,p=3,n=s,l=lat
रावणो रावण pos=n,g=m,c=1,n=s
नदीम् नदी pos=n,g=f,c=2,n=s