Original

नर्मदा पुलिने यत्र राक्षसेन्द्रः स रावणः ।पुष्पोपहारं कुरुते तस्माद्देशाददूरतः ॥ १ ॥

Segmented

नर्मदा-पुलिने यत्र राक्षस-इन्द्रः स रावणः पुष्प-उपहारम् कुरुते तस्माद् देशाद् अदूरतः

Analysis

Word Lemma Parse
नर्मदा नर्मदा pos=n,comp=y
पुलिने पुलिन pos=n,g=n,c=7,n=s
यत्र यत्र pos=i
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
रावणः रावण pos=n,g=m,c=1,n=s
पुष्प पुष्प pos=n,comp=y
उपहारम् उपहार pos=n,g=m,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
तस्माद् तद् pos=n,g=m,c=5,n=s
देशाद् देश pos=n,g=m,c=5,n=s
अदूरतः अदूर pos=a,g=n,c=5,n=s