Original

पुष्पेषूपहृतेष्वेव रावणो राक्षसेश्वरः ।अवतीर्णो नदीं स्नातुं गङ्गामिव महागजः ॥ ३६ ॥

Segmented

पुष्पेषु उपहृतेषु एव रावणो राक्षसेश्वरः अवतीर्णो नदीम् स्नातुम् गङ्गाम् इव महा-गजः

Analysis

Word Lemma Parse
पुष्पेषु पुष्प pos=n,g=n,c=7,n=p
उपहृतेषु उपहृ pos=va,g=n,c=7,n=p,f=part
एव एव pos=i
रावणो रावण pos=n,g=m,c=1,n=s
राक्षसेश्वरः राक्षसेश्वर pos=n,g=m,c=1,n=s
अवतीर्णो अवतृ pos=va,g=m,c=1,n=s,f=part
नदीम् नदी pos=n,g=f,c=2,n=s
स्नातुम् स्ना pos=vi
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
इव इव pos=i
महा महत् pos=a,comp=y
गजः गज pos=n,g=m,c=1,n=s