Original

चक्रवाकैः सकारण्डैः सहंसजलकुक्कुटैः ।सारसैश्च सदामत्तैः कोकूजद्भिः समावृताम् ॥ १९ ॥

Segmented

चक्रवाकैः स कारण्डैः स हंस-जलकुक्कुटैः सारसैः च सदा मत्तैः कोकूजद्भिः समावृताम्

Analysis

Word Lemma Parse
चक्रवाकैः चक्रवाक pos=n,g=m,c=3,n=p
pos=i
कारण्डैः कारण्ड pos=n,g=m,c=3,n=p
pos=i
हंस हंस pos=n,comp=y
जलकुक्कुटैः जलकुक्कुट pos=n,g=m,c=3,n=p
सारसैः सारस pos=n,g=m,c=3,n=p
pos=i
सदा सदा pos=i
मत्तैः मद् pos=va,g=m,c=3,n=p,f=part
कोकूजद्भिः कोकूज् pos=va,g=m,c=3,n=p,f=part
समावृताम् समावृ pos=va,g=f,c=2,n=s,f=part