Original

स तमभ्रमिवाविष्टमुद्भ्रान्तमिव मेदिनीम् ।अपश्यद्रावणो विन्ध्यमालिखन्तमिवाम्बरम् ॥ १३ ॥

Segmented

स तम् अभ्रम् इव आविष्टम् उद्भ्रान्तम् इव मेदिनीम् अपश्यद् रावणो विन्ध्यम् आलिखन्तम् इव अम्बरम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अभ्रम् अभ्र pos=n,g=m,c=2,n=s
इव इव pos=i
आविष्टम् आविश् pos=va,g=m,c=2,n=s,f=part
उद्भ्रान्तम् उद्भ्रम् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
अपश्यद् पश् pos=v,p=3,n=s,l=lan
रावणो रावण pos=n,g=m,c=1,n=s
विन्ध्यम् विन्ध्य pos=n,g=m,c=2,n=s
आलिखन्तम् आलिख् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अम्बरम् अम्बर pos=n,g=n,c=2,n=s