Original

रावणोऽहमनुप्राप्तो युद्धेप्सुर्नृवरेण तु ।ममागमनमव्यग्रैर्युष्माभिः संनिवेद्यताम् ॥ १० ॥

Segmented

रावणो ऽहम् अनुप्राप्तो युद्ध-ईप्सुः नृवरेण तु मे आगमनम् अव्यग्रैः युष्माभिः संनिवेद्यताम्

Analysis

Word Lemma Parse
रावणो रावण pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अनुप्राप्तो अनुप्राप् pos=va,g=m,c=1,n=s,f=part
युद्ध युद्ध pos=n,comp=y
ईप्सुः ईप्सु pos=a,g=m,c=1,n=s
नृवरेण नृवर pos=n,g=m,c=3,n=s
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
आगमनम् आगमन pos=n,g=n,c=1,n=s
अव्यग्रैः अव्यग्र pos=a,g=m,c=3,n=p
युष्माभिः त्वद् pos=n,g=,c=3,n=p
संनिवेद्यताम् संनिवेदय् pos=v,p=3,n=s,l=lot