Original

अब्रवीत्तु तदा देवो रावणिं कमलोद्भवः ।नास्ति सर्वामरत्वं हि केषांचित्प्राणिनां भुवि ॥ ९ ॥

Segmented

अब्रवीत् तु तदा देवो रावणिम् कमलोद्भवः न अस्ति सर्व-अमर-त्वम् हि केषांचित् प्राणिनाम् भुवि

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तु तु pos=i
तदा तदा pos=i
देवो देव pos=n,g=m,c=1,n=s
रावणिम् रावणि pos=n,g=m,c=2,n=s
कमलोद्भवः कमलोद्भव pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
सर्व सर्व pos=n,comp=y
अमर अमर pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
हि हि pos=i
केषांचित् कश्चित् pos=n,g=m,c=6,n=p
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
भुवि भू pos=n,g=f,c=7,n=s