Original

अथाब्रवीन्महातेजा इन्द्रजित्समितिंजयः ।अमरत्वमहं देव वृणोमीहास्य मोक्षणे ॥ ८ ॥

Segmented

अथ अब्रवीत् महा-तेजाः इन्द्रजित् समितिंजयः अमर-त्वम् अहम् देव वृणोमि इह अस्य मोक्षणे

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
समितिंजयः समितिंजय pos=n,g=m,c=1,n=s
अमर अमर pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
देव देव pos=n,g=m,c=8,n=s
वृणोमि वृ pos=v,p=1,n=s,l=lat
इह इह pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
मोक्षणे मोक्षण pos=n,g=n,c=7,n=s