Original

तन्मुच्यतां महाबाहो महेन्द्रः पाकशासनः ।किं चास्य मोक्षणार्थाय प्रयच्छन्ति दिवौकसः ॥ ७ ॥

Segmented

तत् मुच्यताम् महा-बाहो महा-इन्द्रः पाकशासनः किम् च अस्य मोक्षण-अर्थाय प्रयच्छन्ति दिवौकसः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
मुच्यताम् मुच् pos=v,p=3,n=s,l=lot
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
पाकशासनः पाकशासन pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
मोक्षण मोक्षण pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
प्रयच्छन्ति प्रयम् pos=v,p=3,n=p,l=lat
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p