Original

अयं च पुत्रोऽतिबलस्तव रावण रावणिः ।इन्द्रजित्त्विति विख्यातो जगत्येष भविष्यति ॥ ५ ॥

Segmented

अयम् च पुत्रो अतिबलः ते रावण रावणिः इन्द्रजित् तु इति विख्यातो जगति एष भविष्यति

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
पुत्रो पुत्र pos=n,g=m,c=1,n=s
अतिबलः अतिबल pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
रावण रावण pos=n,g=m,c=8,n=s
रावणिः रावणि pos=n,g=m,c=1,n=s
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
तु तु pos=i
इति इति pos=i
विख्यातो विख्या pos=va,g=m,c=1,n=s,f=part
जगति जगन्त् pos=n,g=n,c=7,n=s
एष एतद् pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt