Original

एतच्छ्रुत्वा महेन्द्रस्तु यज्ञमिष्ट्वा च वैष्णवम् ।पुनस्त्रिदिवमाक्रामदन्वशासच्च देवताः ॥ ४१ ॥

Segmented

एतत् श्रुत्वा महा-इन्द्रः तु यज्ञम् इष्ट्वा च वैष्णवम् पुनः त्रिदिवम् आक्रामद् अन्वशासत् च देवताः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
तु तु pos=i
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
इष्ट्वा यज् pos=vi
pos=i
वैष्णवम् वैष्णव pos=a,g=m,c=2,n=s
पुनः पुनर् pos=i
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
आक्रामद् आक्रम् pos=v,p=3,n=s,l=lan
अन्वशासत् अनुशास् pos=v,p=3,n=s,l=lan
pos=i
देवताः देवता pos=n,g=f,c=2,n=p