Original

पुत्रश्च तव देवेन्द्र न विनष्टो महारणे ।नीतः संनिहितश्चैव अर्यकेण महोदधौ ॥ ४० ॥

Segmented

पुत्रः च तव देव-इन्द्र न विनष्टो महा-रणे नीतः संनिहितः च एव अर्यकेण महा-उदधौ

Analysis

Word Lemma Parse
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
तव त्वद् pos=n,g=,c=6,n=s
देव देव pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
pos=i
विनष्टो विनश् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
नीतः नी pos=va,g=m,c=1,n=s,f=part
संनिहितः संनिधा pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
अर्यकेण आर्यक pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
उदधौ उदधि pos=n,g=m,c=7,n=s