Original

जितं हि भवता सर्वं त्रैलोक्यं स्वेन तेजसा ।कृता प्रतिज्ञा सफला प्रीतोऽस्मि स्वसुतेन वै ॥ ४ ॥

Segmented

जितम् हि भवता सर्वम् त्रैलोक्यम् स्वेन तेजसा कृता प्रतिज्ञा सफला प्रीतो ऽस्मि स्व-सुतेन वै

Analysis

Word Lemma Parse
जितम् जि pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
भवता भवत् pos=a,g=m,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=1,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
प्रतिज्ञा प्रतिज्ञा pos=n,g=f,c=1,n=s
सफला सफल pos=a,g=f,c=1,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
स्व स्व pos=a,comp=y
सुतेन सुत pos=n,g=m,c=3,n=s
वै वै pos=i