Original

शीघ्रं यजस्व यज्ञं त्वं वैष्णवं सुसमाहितः ।पावितस्तेन यज्ञेन यास्यसि त्रिदिवं ततः ॥ ३९ ॥

Segmented

शीघ्रम् यजस्व यज्ञम् त्वम् वैष्णवम् सु समाहितः पावितः तेन यज्ञेन यास्यसि त्रिदिवम् ततः

Analysis

Word Lemma Parse
शीघ्रम् शीघ्रम् pos=i
यजस्व यज् pos=v,p=2,n=s,l=lot
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वैष्णवम् वैष्णव pos=a,g=m,c=2,n=s
सु सु pos=i
समाहितः समाहित pos=a,g=m,c=1,n=s
पावितः पावय् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
यज्ञेन यज्ञ pos=n,g=m,c=3,n=s
यास्यसि या pos=v,p=2,n=s,l=lrt
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
ततः ततस् pos=i