Original

तत्स्मर त्वं महाबाहो दुष्कृतं यत्त्वया कृतम् ।येन त्वं ग्रहणं शत्रोर्गतो नान्येन वासव ॥ ३८ ॥

Segmented

तत् स्मर त्वम् महा-बाहो दुष्कृतम् यत् त्वया कृतम् येन त्वम् ग्रहणम् शत्रोः गतो न अन्येन वासव

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
स्मर स्मृ pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
दुष्कृतम् दुष्कृत pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
येन यद् pos=n,g=n,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
ग्रहणम् ग्रहण pos=n,g=n,c=2,n=s
शत्रोः शत्रु pos=n,g=m,c=6,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
pos=i
अन्येन अन्य pos=n,g=m,c=3,n=s
वासव वासव pos=n,g=m,c=8,n=s