Original

तदा प्रभृति भूयिष्ठं प्रजा रूपसमन्विताः ।शापोत्सर्गाद्धि तस्येदं मुनेः सर्वमुपागतम् ॥ ३७ ॥

Segmented

तदा प्रभृति भूयिष्ठम् प्रजा रूप-समन्वित शाप-उत्सर्गात् हि तस्य इदम् मुनेः सर्वम् उपागतम्

Analysis

Word Lemma Parse
तदा तदा pos=i
प्रभृति प्रभृति pos=i
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=2,n=s
प्रजा प्रजा pos=n,g=f,c=1,n=p
रूप रूप pos=n,comp=y
समन्वित समन्वित pos=a,g=f,c=1,n=p
शाप शाप pos=n,comp=y
उत्सर्गात् उत्सर्ग pos=n,g=m,c=5,n=s
हि हि pos=i
तस्य तद् pos=n,g=m,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
मुनेः मुनि pos=n,g=m,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
उपागतम् उपागम् pos=va,g=n,c=1,n=s,f=part