Original

रूपं च तत्प्रजाः सर्वा गमिष्यन्ति सुदुर्लभम् ।यत्तवेदं समाश्रित्य विभ्रमेऽयमुपस्थितः ॥ ३६ ॥

Segmented

रूपम् च तत् प्रजाः सर्वा गमिष्यन्ति सु दुर्लभम् यत् ते इदम् समाश्रित्य विभ्रमे ऽयम् उपस्थितः

Analysis

Word Lemma Parse
रूपम् रूप pos=n,g=n,c=2,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
गमिष्यन्ति गम् pos=v,p=3,n=p,l=lrt
सु सु pos=i
दुर्लभम् दुर्लभ pos=a,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
समाश्रित्य समाश्रि pos=vi
विभ्रमे विभ्रम pos=n,g=m,c=7,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
उपस्थितः उपस्था pos=va,g=m,c=1,n=s,f=part