Original

तां तु भार्यां विनिर्भर्त्स्य सोऽब्रवीत्सुमहातपाः ।दुर्विनीते विनिध्वंस ममाश्रमसमीपतः ॥ ३४ ॥

Segmented

ताम् तु भार्याम् विनिर्भर्त्स्य सो ऽब्रवीत् सु महा-तपाः दुर्विनीते विनिध्वंस मे आश्रम-समीपात्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
भार्याम् भार्या pos=n,g=f,c=2,n=s
विनिर्भर्त्स्य विनिर्भर्त्स् pos=vi
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सु सु pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
दुर्विनीते दुर्विनीत pos=a,g=f,c=8,n=s
विनिध्वंस विनिध्वंस् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
आश्रम आश्रम pos=n,comp=y
समीपात् समीप pos=n,g=n,c=5,n=s