Original

यश्च यश्च सुरेन्द्रः स्याद्ध्रुवः स न भविष्यति ।एष शापो मया मुक्त इत्यसौ त्वां तदाब्रवीत् ॥ ३३ ॥

Segmented

यः च यः च सुर-इन्द्रः स्याद् ध्रुवः स न भविष्यति एष शापो मया मुक्त इति असौ त्वाम् तदा ब्रवीत्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
pos=i
सुर सुर pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
ध्रुवः ध्रुव pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
एष एतद् pos=n,g=m,c=1,n=s
शापो शाप pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
मुक्त मुच् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
असौ अदस् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
तदा तदा pos=i
ब्रवीत् ब्रू pos=v,p=3,n=s,l=lan