Original

न च ते स्थावरं स्थानं भविष्यति पुरंदर ।एतेनाधर्मयोगेन यस्त्वयेह प्रवर्तितः ॥ ३२ ॥

Segmented

न च ते स्थावरम् स्थानम् भविष्यति पुरंदर एतेन अधर्म-योगेन यः त्वया इह प्रवर्तितः

Analysis

Word Lemma Parse
pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
स्थावरम् स्थावर pos=a,g=n,c=1,n=s
स्थानम् स्थान pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
पुरंदर पुरंदर pos=n,g=m,c=8,n=s
एतेन एतद् pos=n,g=n,c=3,n=s
अधर्म अधर्म pos=n,comp=y
योगेन योग pos=n,g=m,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
इह इह pos=i
प्रवर्तितः प्रवर्तय् pos=va,g=m,c=1,n=s,f=part