Original

तत्राधर्मः सुबलवान्समुत्थास्यति यो महान् ।तत्रार्धं तस्य यः कर्ता त्वय्यर्धं निपतिष्यति ॥ ३१ ॥

Segmented

तत्र अधर्मः सु बलवान् समुत्थास्यति यो महान् तत्र अर्धम् तस्य यः कर्ता त्वे अर्धम् निपतिष्यति

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अधर्मः अधर्म pos=n,g=m,c=1,n=s
सु सु pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
समुत्थास्यति समुत्था pos=v,p=3,n=s,l=lrt
यो यद् pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
अर्धम् अर्ध pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
यः यद् pos=n,g=m,c=1,n=s
कर्ता कृ pos=v,p=3,n=s,l=lrt
त्वे त्वद् pos=n,g=,c=7,n=s
अर्धम् अर्ध pos=n,g=n,c=1,n=s
निपतिष्यति निपत् pos=v,p=3,n=s,l=lrt