Original

अयं तु भावो दुर्बुद्धे यस्त्वयेह प्रवर्तितः ।मानुषेष्वपि सर्वेषु भविष्यति न संशयः ॥ ३० ॥

Segmented

अयम् तु भावो दुर्बुद्धे यः त्वया इह प्रवर्तितः मानुषेषु अपि सर्वेषु भविष्यति न संशयः

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
तु तु pos=i
भावो भाव pos=n,g=m,c=1,n=s
दुर्बुद्धे दुर्बुद्धि pos=a,g=m,c=8,n=s
यः यद् pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
इह इह pos=i
प्रवर्तितः प्रवर्तय् pos=va,g=m,c=1,n=s,f=part
मानुषेषु मानुष pos=n,g=m,c=7,n=p
अपि अपि pos=i
सर्वेषु सर्व pos=n,g=m,c=7,n=p
भविष्यति भू pos=v,p=3,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s