Original

वत्स रावण तुष्टोऽस्मि तव पुत्रस्य संयुगे ।अहोऽस्य विक्रमौदार्यं तव तुल्योऽधिकोऽपि वा ॥ ३ ॥

Segmented

वत्स रावण तुष्टो ऽस्मि तव पुत्रस्य संयुगे अहो ऽस्य विक्रम-औदार्यम् तव तुल्यो ऽधिको ऽपि वा

Analysis

Word Lemma Parse
वत्स वत्स pos=n,g=m,c=8,n=s
रावण रावण pos=n,g=m,c=8,n=s
तुष्टो तुष् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
अहो अहो pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
विक्रम विक्रम pos=n,comp=y
औदार्यम् औदार्य pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
तुल्यो तुल्य pos=a,g=m,c=1,n=s
ऽधिको अधिक pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
वा वा pos=i