Original

यस्मान्मे धर्षिता पत्नी त्वया वासव निर्भयम् ।तस्मात्त्वं समरे राजञ्शत्रुहस्तं गमिष्यसि ॥ २९ ॥

Segmented

यस्मात् मे धर्षिता पत्नी त्वया वासव निर्भयम् तस्मात् त्वम् समरे राजन् शत्रु-हस्तम् गमिष्यसि

Analysis

Word Lemma Parse
यस्मात् यस्मात् pos=i
मे मद् pos=n,g=,c=6,n=s
धर्षिता धर्षय् pos=va,g=f,c=1,n=s,f=part
पत्नी पत्नी pos=n,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
वासव वासव pos=n,g=m,c=8,n=s
निर्भयम् निर्भय pos=a,g=n,c=2,n=s
तस्मात् तस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
समरे समर pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
शत्रु शत्रु pos=n,comp=y
हस्तम् हस्त pos=n,g=m,c=2,n=s
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt