Original

ततः क्रुद्धेन तेनासि शप्तः परमतेजसा ।गतोऽसि येन देवेन्द्र दशाभागविपर्ययम् ॥ २८ ॥

Segmented

ततः क्रुद्धेन तेन असि शप्तः परम-तेजसा गतो ऽसि येन देव-इन्द्र दशा-भाग-विपर्ययम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रुद्धेन क्रुध् pos=va,g=m,c=3,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
असि अस् pos=v,p=2,n=s,l=lat
शप्तः शप् pos=va,g=m,c=1,n=s,f=part
परम परम pos=a,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
येन येन pos=i
देव देव pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
दशा दशा pos=n,comp=y
भाग भाग pos=n,comp=y
विपर्ययम् विपर्यय pos=n,g=m,c=2,n=s