Original

त्वं क्रुद्धस्त्विह कामात्मा गत्वा तस्याश्रमं मुनेः ।दृष्टवांश्च तदा तां स्त्रीं दीप्तामग्निशिखामिव ॥ २६ ॥

Segmented

त्वम् क्रुद्धः तु इह काम-आत्मा गत्वा तस्य आश्रमम् मुनेः दृष्टः च तदा ताम् स्त्रीम् दीप्ताम् अग्नि-शिखाम् इव

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
इह इह pos=i
काम काम pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
मुनेः मुनि pos=n,g=m,c=6,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
pos=i
तदा तदा pos=i
ताम् तद् pos=n,g=f,c=2,n=s
स्त्रीम् स्त्री pos=n,g=f,c=2,n=s
दीप्ताम् दीप् pos=va,g=f,c=2,n=s,f=part
अग्नि अग्नि pos=n,comp=y
शिखाम् शिखा pos=n,g=f,c=2,n=s
इव इव pos=i