Original

स तया सह धर्मात्मा रमते स्म महामुनिः ।आसन्निराशा देवास्तु गौतमे दत्तया तया ॥ २५ ॥

Segmented

स तया सह धर्म-आत्मा रमते स्म महा-मुनिः आसन् निराशाः देवाः तु गौतमे दत्तया तया

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
सह सह pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
रमते रम् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
आसन् अस् pos=v,p=3,n=p,l=lan
निराशाः निराश pos=a,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
तु तु pos=i
गौतमे गौतम pos=n,g=m,c=7,n=s
दत्तया दा pos=va,g=f,c=3,n=s,f=part
तया तद् pos=n,g=f,c=3,n=s