Original

ततस्तस्य परिज्ञाय मया स्थैर्यं महामुनेः ।ज्ञात्वा तपसि सिद्धिं च पत्न्यर्थं स्पर्शिता तदा ॥ २४ ॥

Segmented

ततस् तस्य परिज्ञाय मया स्थैर्यम् महा-मुनेः ज्ञात्वा तपसि सिद्धिम् च पत्नी-अर्थम् स्पर्शिता तदा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
परिज्ञाय परिज्ञा pos=vi
मया मद् pos=n,g=,c=3,n=s
स्थैर्यम् स्थैर्य pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
मुनेः मुनि pos=n,g=m,c=6,n=s
ज्ञात्वा ज्ञा pos=vi
तपसि तपस् pos=n,g=n,c=7,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
pos=i
पत्नी पत्नी pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
स्पर्शिता स्पर्शय् pos=va,g=f,c=1,n=s,f=part
तदा तदा pos=i