Original

त्वं तु शक्र तदा नारीं जानीषे मनसा प्रभो ।स्थानाधिकतया पत्नी ममैषेति पुरंदर ॥ २२ ॥

Segmented

त्वम् तु शक्र तदा नारीम् जानीषे मनसा प्रभो स्थान-अधिक-तया पत्नी मे एषा इति पुरंदर

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
शक्र शक्र pos=n,g=m,c=8,n=s
तदा तदा pos=i
नारीम् नारी pos=n,g=f,c=2,n=s
जानीषे ज्ञा pos=v,p=2,n=s,l=lat
मनसा मनस् pos=n,g=n,c=3,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
स्थान स्थान pos=n,comp=y
अधिक अधिक pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
पत्नी पत्नी pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
एषा एतद् pos=n,g=f,c=1,n=s
इति इति pos=i
पुरंदर पुरंदर pos=n,g=m,c=8,n=s