Original

ततो मया रूपगुणैरहल्या स्त्री विनिर्मिता ।अहल्येत्येव च मया तस्या नाम प्रवर्तितम् ॥ २० ॥

Segmented

ततो मया रूप-गुणैः अहल्या स्त्री विनिर्मिता अहल्या इति एव च मया तस्या नाम प्रवर्तितम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मया मद् pos=n,g=,c=3,n=s
रूप रूप pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
अहल्या अहल्या pos=n,g=f,c=1,n=s
स्त्री स्त्री pos=n,g=f,c=1,n=s
विनिर्मिता विनिर्मा pos=va,g=f,c=1,n=s,f=part
अहल्या अहल्या pos=n,g=f,c=1,n=s
इति इति pos=i
एव एव pos=i
pos=i
मया मद् pos=n,g=,c=3,n=s
तस्या तद् pos=n,g=f,c=6,n=s
नाम नाम pos=i
प्रवर्तितम् प्रवर्तय् pos=va,g=n,c=1,n=s,f=part